Declension table of ?bhaktimahat

Deva

MasculineSingularDualPlural
Nominativebhaktimahān bhaktimahāntau bhaktimahāntaḥ
Vocativebhaktimahān bhaktimahāntau bhaktimahāntaḥ
Accusativebhaktimahāntam bhaktimahāntau bhaktimahataḥ
Instrumentalbhaktimahatā bhaktimahadbhyām bhaktimahadbhiḥ
Dativebhaktimahate bhaktimahadbhyām bhaktimahadbhyaḥ
Ablativebhaktimahataḥ bhaktimahadbhyām bhaktimahadbhyaḥ
Genitivebhaktimahataḥ bhaktimahatoḥ bhaktimahatām
Locativebhaktimahati bhaktimahatoḥ bhaktimahatsu

Compound bhaktimahā - mahat -

Adverb -bhaktimahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria