Declension table of ?bhaktimārganirūpaṇa

Deva

NeuterSingularDualPlural
Nominativebhaktimārganirūpaṇam bhaktimārganirūpaṇe bhaktimārganirūpaṇāni
Vocativebhaktimārganirūpaṇa bhaktimārganirūpaṇe bhaktimārganirūpaṇāni
Accusativebhaktimārganirūpaṇam bhaktimārganirūpaṇe bhaktimārganirūpaṇāni
Instrumentalbhaktimārganirūpaṇena bhaktimārganirūpaṇābhyām bhaktimārganirūpaṇaiḥ
Dativebhaktimārganirūpaṇāya bhaktimārganirūpaṇābhyām bhaktimārganirūpaṇebhyaḥ
Ablativebhaktimārganirūpaṇāt bhaktimārganirūpaṇābhyām bhaktimārganirūpaṇebhyaḥ
Genitivebhaktimārganirūpaṇasya bhaktimārganirūpaṇayoḥ bhaktimārganirūpaṇānām
Locativebhaktimārganirūpaṇe bhaktimārganirūpaṇayoḥ bhaktimārganirūpaṇeṣu

Compound bhaktimārganirūpaṇa -

Adverb -bhaktimārganirūpaṇam -bhaktimārganirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria