Declension table of ?bhaktikalpalatā

Deva

FeminineSingularDualPlural
Nominativebhaktikalpalatā bhaktikalpalate bhaktikalpalatāḥ
Vocativebhaktikalpalate bhaktikalpalate bhaktikalpalatāḥ
Accusativebhaktikalpalatām bhaktikalpalate bhaktikalpalatāḥ
Instrumentalbhaktikalpalatayā bhaktikalpalatābhyām bhaktikalpalatābhiḥ
Dativebhaktikalpalatāyai bhaktikalpalatābhyām bhaktikalpalatābhyaḥ
Ablativebhaktikalpalatāyāḥ bhaktikalpalatābhyām bhaktikalpalatābhyaḥ
Genitivebhaktikalpalatāyāḥ bhaktikalpalatayoḥ bhaktikalpalatānām
Locativebhaktikalpalatāyām bhaktikalpalatayoḥ bhaktikalpalatāsu

Adverb -bhaktikalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria