Declension table of ?bhaktijñatva

Deva

NeuterSingularDualPlural
Nominativebhaktijñatvam bhaktijñatve bhaktijñatvāni
Vocativebhaktijñatva bhaktijñatve bhaktijñatvāni
Accusativebhaktijñatvam bhaktijñatve bhaktijñatvāni
Instrumentalbhaktijñatvena bhaktijñatvābhyām bhaktijñatvaiḥ
Dativebhaktijñatvāya bhaktijñatvābhyām bhaktijñatvebhyaḥ
Ablativebhaktijñatvāt bhaktijñatvābhyām bhaktijñatvebhyaḥ
Genitivebhaktijñatvasya bhaktijñatvayoḥ bhaktijñatvānām
Locativebhaktijñatve bhaktijñatvayoḥ bhaktijñatveṣu

Compound bhaktijñatva -

Adverb -bhaktijñatvam -bhaktijñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria