Declension table of ?bhaktīdyāvāpṛthivya

Deva

NeuterSingularDualPlural
Nominativebhaktīdyāvāpṛthivyam bhaktīdyāvāpṛthivye bhaktīdyāvāpṛthivyāni
Vocativebhaktīdyāvāpṛthivya bhaktīdyāvāpṛthivye bhaktīdyāvāpṛthivyāni
Accusativebhaktīdyāvāpṛthivyam bhaktīdyāvāpṛthivye bhaktīdyāvāpṛthivyāni
Instrumentalbhaktīdyāvāpṛthivyena bhaktīdyāvāpṛthivyābhyām bhaktīdyāvāpṛthivyaiḥ
Dativebhaktīdyāvāpṛthivyāya bhaktīdyāvāpṛthivyābhyām bhaktīdyāvāpṛthivyebhyaḥ
Ablativebhaktīdyāvāpṛthivyāt bhaktīdyāvāpṛthivyābhyām bhaktīdyāvāpṛthivyebhyaḥ
Genitivebhaktīdyāvāpṛthivyasya bhaktīdyāvāpṛthivyayoḥ bhaktīdyāvāpṛthivyānām
Locativebhaktīdyāvāpṛthivye bhaktīdyāvāpṛthivyayoḥ bhaktīdyāvāpṛthivyeṣu

Compound bhaktīdyāvāpṛthivya -

Adverb -bhaktīdyāvāpṛthivyam -bhaktīdyāvāpṛthivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria