Declension table of ?bhaktihīna

Deva

NeuterSingularDualPlural
Nominativebhaktihīnam bhaktihīne bhaktihīnāni
Vocativebhaktihīna bhaktihīne bhaktihīnāni
Accusativebhaktihīnam bhaktihīne bhaktihīnāni
Instrumentalbhaktihīnena bhaktihīnābhyām bhaktihīnaiḥ
Dativebhaktihīnāya bhaktihīnābhyām bhaktihīnebhyaḥ
Ablativebhaktihīnāt bhaktihīnābhyām bhaktihīnebhyaḥ
Genitivebhaktihīnasya bhaktihīnayoḥ bhaktihīnānām
Locativebhaktihīne bhaktihīnayoḥ bhaktihīneṣu

Compound bhaktihīna -

Adverb -bhaktihīnam -bhaktihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria