Declension table of ?bhaktihīna

Deva

MasculineSingularDualPlural
Nominativebhaktihīnaḥ bhaktihīnau bhaktihīnāḥ
Vocativebhaktihīna bhaktihīnau bhaktihīnāḥ
Accusativebhaktihīnam bhaktihīnau bhaktihīnān
Instrumentalbhaktihīnena bhaktihīnābhyām bhaktihīnaiḥ bhaktihīnebhiḥ
Dativebhaktihīnāya bhaktihīnābhyām bhaktihīnebhyaḥ
Ablativebhaktihīnāt bhaktihīnābhyām bhaktihīnebhyaḥ
Genitivebhaktihīnasya bhaktihīnayoḥ bhaktihīnānām
Locativebhaktihīne bhaktihīnayoḥ bhaktihīneṣu

Compound bhaktihīna -

Adverb -bhaktihīnam -bhaktihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria