Declension table of ?bhaktihetunirṇaya

Deva

MasculineSingularDualPlural
Nominativebhaktihetunirṇayaḥ bhaktihetunirṇayau bhaktihetunirṇayāḥ
Vocativebhaktihetunirṇaya bhaktihetunirṇayau bhaktihetunirṇayāḥ
Accusativebhaktihetunirṇayam bhaktihetunirṇayau bhaktihetunirṇayān
Instrumentalbhaktihetunirṇayena bhaktihetunirṇayābhyām bhaktihetunirṇayaiḥ bhaktihetunirṇayebhiḥ
Dativebhaktihetunirṇayāya bhaktihetunirṇayābhyām bhaktihetunirṇayebhyaḥ
Ablativebhaktihetunirṇayāt bhaktihetunirṇayābhyām bhaktihetunirṇayebhyaḥ
Genitivebhaktihetunirṇayasya bhaktihetunirṇayayoḥ bhaktihetunirṇayānām
Locativebhaktihetunirṇaye bhaktihetunirṇayayoḥ bhaktihetunirṇayeṣu

Compound bhaktihetunirṇaya -

Adverb -bhaktihetunirṇayam -bhaktihetunirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria