Declension table of ?bhaktidīpikā

Deva

FeminineSingularDualPlural
Nominativebhaktidīpikā bhaktidīpike bhaktidīpikāḥ
Vocativebhaktidīpike bhaktidīpike bhaktidīpikāḥ
Accusativebhaktidīpikām bhaktidīpike bhaktidīpikāḥ
Instrumentalbhaktidīpikayā bhaktidīpikābhyām bhaktidīpikābhiḥ
Dativebhaktidīpikāyai bhaktidīpikābhyām bhaktidīpikābhyaḥ
Ablativebhaktidīpikāyāḥ bhaktidīpikābhyām bhaktidīpikābhyaḥ
Genitivebhaktidīpikāyāḥ bhaktidīpikayoḥ bhaktidīpikānām
Locativebhaktidīpikāyām bhaktidīpikayoḥ bhaktidīpikāsu

Adverb -bhaktidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria