Declension table of bhaktaśaraṇa

Deva

NeuterSingularDualPlural
Nominativebhaktaśaraṇam bhaktaśaraṇe bhaktaśaraṇāni
Vocativebhaktaśaraṇa bhaktaśaraṇe bhaktaśaraṇāni
Accusativebhaktaśaraṇam bhaktaśaraṇe bhaktaśaraṇāni
Instrumentalbhaktaśaraṇena bhaktaśaraṇābhyām bhaktaśaraṇaiḥ
Dativebhaktaśaraṇāya bhaktaśaraṇābhyām bhaktaśaraṇebhyaḥ
Ablativebhaktaśaraṇāt bhaktaśaraṇābhyām bhaktaśaraṇebhyaḥ
Genitivebhaktaśaraṇasya bhaktaśaraṇayoḥ bhaktaśaraṇānām
Locativebhaktaśaraṇe bhaktaśaraṇayoḥ bhaktaśaraṇeṣu

Compound bhaktaśaraṇa -

Adverb -bhaktaśaraṇam -bhaktaśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria