Declension table of ?bhaktavrātasantoṣika

Deva

NeuterSingularDualPlural
Nominativebhaktavrātasantoṣikam bhaktavrātasantoṣike bhaktavrātasantoṣikāṇi
Vocativebhaktavrātasantoṣika bhaktavrātasantoṣike bhaktavrātasantoṣikāṇi
Accusativebhaktavrātasantoṣikam bhaktavrātasantoṣike bhaktavrātasantoṣikāṇi
Instrumentalbhaktavrātasantoṣikeṇa bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikaiḥ
Dativebhaktavrātasantoṣikāya bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikebhyaḥ
Ablativebhaktavrātasantoṣikāt bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikebhyaḥ
Genitivebhaktavrātasantoṣikasya bhaktavrātasantoṣikayoḥ bhaktavrātasantoṣikāṇām
Locativebhaktavrātasantoṣike bhaktavrātasantoṣikayoḥ bhaktavrātasantoṣikeṣu

Compound bhaktavrātasantoṣika -

Adverb -bhaktavrātasantoṣikam -bhaktavrātasantoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria