Declension table of ?bhaktavrātasantoṣika

Deva

MasculineSingularDualPlural
Nominativebhaktavrātasantoṣikaḥ bhaktavrātasantoṣikau bhaktavrātasantoṣikāḥ
Vocativebhaktavrātasantoṣika bhaktavrātasantoṣikau bhaktavrātasantoṣikāḥ
Accusativebhaktavrātasantoṣikam bhaktavrātasantoṣikau bhaktavrātasantoṣikān
Instrumentalbhaktavrātasantoṣikeṇa bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikaiḥ bhaktavrātasantoṣikebhiḥ
Dativebhaktavrātasantoṣikāya bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikebhyaḥ
Ablativebhaktavrātasantoṣikāt bhaktavrātasantoṣikābhyām bhaktavrātasantoṣikebhyaḥ
Genitivebhaktavrātasantoṣikasya bhaktavrātasantoṣikayoḥ bhaktavrātasantoṣikāṇām
Locativebhaktavrātasantoṣike bhaktavrātasantoṣikayoḥ bhaktavrātasantoṣikeṣu

Compound bhaktavrātasantoṣika -

Adverb -bhaktavrātasantoṣikam -bhaktavrātasantoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria