Declension table of bhaktavilāsa

Deva

MasculineSingularDualPlural
Nominativebhaktavilāsaḥ bhaktavilāsau bhaktavilāsāḥ
Vocativebhaktavilāsa bhaktavilāsau bhaktavilāsāḥ
Accusativebhaktavilāsam bhaktavilāsau bhaktavilāsān
Instrumentalbhaktavilāsena bhaktavilāsābhyām bhaktavilāsaiḥ bhaktavilāsebhiḥ
Dativebhaktavilāsāya bhaktavilāsābhyām bhaktavilāsebhyaḥ
Ablativebhaktavilāsāt bhaktavilāsābhyām bhaktavilāsebhyaḥ
Genitivebhaktavilāsasya bhaktavilāsayoḥ bhaktavilāsānām
Locativebhaktavilāse bhaktavilāsayoḥ bhaktavilāseṣu

Compound bhaktavilāsa -

Adverb -bhaktavilāsam -bhaktavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria