Declension table of ?bhaktavatsalamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhaktavatsalamāhātmyam bhaktavatsalamāhātmye bhaktavatsalamāhātmyāni
Vocativebhaktavatsalamāhātmya bhaktavatsalamāhātmye bhaktavatsalamāhātmyāni
Accusativebhaktavatsalamāhātmyam bhaktavatsalamāhātmye bhaktavatsalamāhātmyāni
Instrumentalbhaktavatsalamāhātmyena bhaktavatsalamāhātmyābhyām bhaktavatsalamāhātmyaiḥ
Dativebhaktavatsalamāhātmyāya bhaktavatsalamāhātmyābhyām bhaktavatsalamāhātmyebhyaḥ
Ablativebhaktavatsalamāhātmyāt bhaktavatsalamāhātmyābhyām bhaktavatsalamāhātmyebhyaḥ
Genitivebhaktavatsalamāhātmyasya bhaktavatsalamāhātmyayoḥ bhaktavatsalamāhātmyānām
Locativebhaktavatsalamāhātmye bhaktavatsalamāhātmyayoḥ bhaktavatsalamāhātmyeṣu

Compound bhaktavatsalamāhātmya -

Adverb -bhaktavatsalamāhātmyam -bhaktavatsalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria