Declension table of bhaktavatsala

Deva

NeuterSingularDualPlural
Nominativebhaktavatsalam bhaktavatsale bhaktavatsalāni
Vocativebhaktavatsala bhaktavatsale bhaktavatsalāni
Accusativebhaktavatsalam bhaktavatsale bhaktavatsalāni
Instrumentalbhaktavatsalena bhaktavatsalābhyām bhaktavatsalaiḥ
Dativebhaktavatsalāya bhaktavatsalābhyām bhaktavatsalebhyaḥ
Ablativebhaktavatsalāt bhaktavatsalābhyām bhaktavatsalebhyaḥ
Genitivebhaktavatsalasya bhaktavatsalayoḥ bhaktavatsalānām
Locativebhaktavatsale bhaktavatsalayoḥ bhaktavatsaleṣu

Compound bhaktavatsala -

Adverb -bhaktavatsalam -bhaktavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria