Declension table of ?bhaktavaibhava

Deva

NeuterSingularDualPlural
Nominativebhaktavaibhavam bhaktavaibhave bhaktavaibhavāni
Vocativebhaktavaibhava bhaktavaibhave bhaktavaibhavāni
Accusativebhaktavaibhavam bhaktavaibhave bhaktavaibhavāni
Instrumentalbhaktavaibhavena bhaktavaibhavābhyām bhaktavaibhavaiḥ
Dativebhaktavaibhavāya bhaktavaibhavābhyām bhaktavaibhavebhyaḥ
Ablativebhaktavaibhavāt bhaktavaibhavābhyām bhaktavaibhavebhyaḥ
Genitivebhaktavaibhavasya bhaktavaibhavayoḥ bhaktavaibhavānām
Locativebhaktavaibhave bhaktavaibhavayoḥ bhaktavaibhaveṣu

Compound bhaktavaibhava -

Adverb -bhaktavaibhavam -bhaktavaibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria