Declension table of ?bhaktatūrya

Deva

NeuterSingularDualPlural
Nominativebhaktatūryam bhaktatūrye bhaktatūryāṇi
Vocativebhaktatūrya bhaktatūrye bhaktatūryāṇi
Accusativebhaktatūryam bhaktatūrye bhaktatūryāṇi
Instrumentalbhaktatūryeṇa bhaktatūryābhyām bhaktatūryaiḥ
Dativebhaktatūryāya bhaktatūryābhyām bhaktatūryebhyaḥ
Ablativebhaktatūryāt bhaktatūryābhyām bhaktatūryebhyaḥ
Genitivebhaktatūryasya bhaktatūryayoḥ bhaktatūryāṇām
Locativebhaktatūrye bhaktatūryayoḥ bhaktatūryeṣu

Compound bhaktatūrya -

Adverb -bhaktatūryam -bhaktatūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria