Declension table of ?bhaktatā

Deva

FeminineSingularDualPlural
Nominativebhaktatā bhaktate bhaktatāḥ
Vocativebhaktate bhaktate bhaktatāḥ
Accusativebhaktatām bhaktate bhaktatāḥ
Instrumentalbhaktatayā bhaktatābhyām bhaktatābhiḥ
Dativebhaktatāyai bhaktatābhyām bhaktatābhyaḥ
Ablativebhaktatāyāḥ bhaktatābhyām bhaktatābhyaḥ
Genitivebhaktatāyāḥ bhaktatayoḥ bhaktatānām
Locativebhaktatāyām bhaktatayoḥ bhaktatāsu

Adverb -bhaktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria