Declension table of ?bhaktapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativebhaktapratiṣṭhā bhaktapratiṣṭhe bhaktapratiṣṭhāḥ
Vocativebhaktapratiṣṭhe bhaktapratiṣṭhe bhaktapratiṣṭhāḥ
Accusativebhaktapratiṣṭhām bhaktapratiṣṭhe bhaktapratiṣṭhāḥ
Instrumentalbhaktapratiṣṭhayā bhaktapratiṣṭhābhyām bhaktapratiṣṭhābhiḥ
Dativebhaktapratiṣṭhāyai bhaktapratiṣṭhābhyām bhaktapratiṣṭhābhyaḥ
Ablativebhaktapratiṣṭhāyāḥ bhaktapratiṣṭhābhyām bhaktapratiṣṭhābhyaḥ
Genitivebhaktapratiṣṭhāyāḥ bhaktapratiṣṭhayoḥ bhaktapratiṣṭhānām
Locativebhaktapratiṣṭhāyām bhaktapratiṣṭhayoḥ bhaktapratiṣṭhāsu

Adverb -bhaktapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria