Declension table of ?bhaktamodataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativebhaktamodataraṅgiṇī bhaktamodataraṅgiṇyau bhaktamodataraṅgiṇyaḥ
Vocativebhaktamodataraṅgiṇi bhaktamodataraṅgiṇyau bhaktamodataraṅgiṇyaḥ
Accusativebhaktamodataraṅgiṇīm bhaktamodataraṅgiṇyau bhaktamodataraṅgiṇīḥ
Instrumentalbhaktamodataraṅgiṇyā bhaktamodataraṅgiṇībhyām bhaktamodataraṅgiṇībhiḥ
Dativebhaktamodataraṅgiṇyai bhaktamodataraṅgiṇībhyām bhaktamodataraṅgiṇībhyaḥ
Ablativebhaktamodataraṅgiṇyāḥ bhaktamodataraṅgiṇībhyām bhaktamodataraṅgiṇībhyaḥ
Genitivebhaktamodataraṅgiṇyāḥ bhaktamodataraṅgiṇyoḥ bhaktamodataraṅgiṇīnām
Locativebhaktamodataraṅgiṇyām bhaktamodataraṅgiṇyoḥ bhaktamodataraṅgiṇīṣu

Compound bhaktamodataraṅgiṇi - bhaktamodataraṅgiṇī -

Adverb -bhaktamodataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria