Declension table of ?bhaktamālāgragrantha

Deva

MasculineSingularDualPlural
Nominativebhaktamālāgragranthaḥ bhaktamālāgragranthau bhaktamālāgragranthāḥ
Vocativebhaktamālāgragrantha bhaktamālāgragranthau bhaktamālāgragranthāḥ
Accusativebhaktamālāgragrantham bhaktamālāgragranthau bhaktamālāgragranthān
Instrumentalbhaktamālāgragranthena bhaktamālāgragranthābhyām bhaktamālāgragranthaiḥ bhaktamālāgragranthebhiḥ
Dativebhaktamālāgragranthāya bhaktamālāgragranthābhyām bhaktamālāgragranthebhyaḥ
Ablativebhaktamālāgragranthāt bhaktamālāgragranthābhyām bhaktamālāgragranthebhyaḥ
Genitivebhaktamālāgragranthasya bhaktamālāgragranthayoḥ bhaktamālāgragranthānām
Locativebhaktamālāgragranthe bhaktamālāgragranthayoḥ bhaktamālāgragrantheṣu

Compound bhaktamālāgragrantha -

Adverb -bhaktamālāgragrantham -bhaktamālāgragranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria