Declension table of ?bhaktamālā

Deva

FeminineSingularDualPlural
Nominativebhaktamālā bhaktamāle bhaktamālāḥ
Vocativebhaktamāle bhaktamāle bhaktamālāḥ
Accusativebhaktamālām bhaktamāle bhaktamālāḥ
Instrumentalbhaktamālayā bhaktamālābhyām bhaktamālābhiḥ
Dativebhaktamālāyai bhaktamālābhyām bhaktamālābhyaḥ
Ablativebhaktamālāyāḥ bhaktamālābhyām bhaktamālābhyaḥ
Genitivebhaktamālāyāḥ bhaktamālayoḥ bhaktamālānām
Locativebhaktamālāyām bhaktamālayoḥ bhaktamālāsu

Adverb -bhaktamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria