Declension table of ?bhaktamaṇḍa

Deva

MasculineSingularDualPlural
Nominativebhaktamaṇḍaḥ bhaktamaṇḍau bhaktamaṇḍāḥ
Vocativebhaktamaṇḍa bhaktamaṇḍau bhaktamaṇḍāḥ
Accusativebhaktamaṇḍam bhaktamaṇḍau bhaktamaṇḍān
Instrumentalbhaktamaṇḍena bhaktamaṇḍābhyām bhaktamaṇḍaiḥ bhaktamaṇḍebhiḥ
Dativebhaktamaṇḍāya bhaktamaṇḍābhyām bhaktamaṇḍebhyaḥ
Ablativebhaktamaṇḍāt bhaktamaṇḍābhyām bhaktamaṇḍebhyaḥ
Genitivebhaktamaṇḍasya bhaktamaṇḍayoḥ bhaktamaṇḍānām
Locativebhaktamaṇḍe bhaktamaṇḍayoḥ bhaktamaṇḍeṣu

Compound bhaktamaṇḍa -

Adverb -bhaktamaṇḍam -bhaktamaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria