Declension table of ?bhaktakāra

Deva

MasculineSingularDualPlural
Nominativebhaktakāraḥ bhaktakārau bhaktakārāḥ
Vocativebhaktakāra bhaktakārau bhaktakārāḥ
Accusativebhaktakāram bhaktakārau bhaktakārān
Instrumentalbhaktakāreṇa bhaktakārābhyām bhaktakāraiḥ bhaktakārebhiḥ
Dativebhaktakārāya bhaktakārābhyām bhaktakārebhyaḥ
Ablativebhaktakārāt bhaktakārābhyām bhaktakārebhyaḥ
Genitivebhaktakārasya bhaktakārayoḥ bhaktakārāṇām
Locativebhaktakāre bhaktakārayoḥ bhaktakāreṣu

Compound bhaktakāra -

Adverb -bhaktakāram -bhaktakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria