Declension table of ?bhaktakṛtya

Deva

NeuterSingularDualPlural
Nominativebhaktakṛtyam bhaktakṛtye bhaktakṛtyāni
Vocativebhaktakṛtya bhaktakṛtye bhaktakṛtyāni
Accusativebhaktakṛtyam bhaktakṛtye bhaktakṛtyāni
Instrumentalbhaktakṛtyena bhaktakṛtyābhyām bhaktakṛtyaiḥ
Dativebhaktakṛtyāya bhaktakṛtyābhyām bhaktakṛtyebhyaḥ
Ablativebhaktakṛtyāt bhaktakṛtyābhyām bhaktakṛtyebhyaḥ
Genitivebhaktakṛtyasya bhaktakṛtyayoḥ bhaktakṛtyānām
Locativebhaktakṛtye bhaktakṛtyayoḥ bhaktakṛtyeṣu

Compound bhaktakṛtya -

Adverb -bhaktakṛtyam -bhaktakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria