Declension table of ?bhaktajayantī

Deva

FeminineSingularDualPlural
Nominativebhaktajayantī bhaktajayantyau bhaktajayantyaḥ
Vocativebhaktajayanti bhaktajayantyau bhaktajayantyaḥ
Accusativebhaktajayantīm bhaktajayantyau bhaktajayantīḥ
Instrumentalbhaktajayantyā bhaktajayantībhyām bhaktajayantībhiḥ
Dativebhaktajayantyai bhaktajayantībhyām bhaktajayantībhyaḥ
Ablativebhaktajayantyāḥ bhaktajayantībhyām bhaktajayantībhyaḥ
Genitivebhaktajayantyāḥ bhaktajayantyoḥ bhaktajayantīnām
Locativebhaktajayantyām bhaktajayantyoḥ bhaktajayantīṣu

Compound bhaktajayanti - bhaktajayantī -

Adverb -bhaktajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria