Declension table of ?bhaktagītāṭīkā

Deva

FeminineSingularDualPlural
Nominativebhaktagītāṭīkā bhaktagītāṭīke bhaktagītāṭīkāḥ
Vocativebhaktagītāṭīke bhaktagītāṭīke bhaktagītāṭīkāḥ
Accusativebhaktagītāṭīkām bhaktagītāṭīke bhaktagītāṭīkāḥ
Instrumentalbhaktagītāṭīkayā bhaktagītāṭīkābhyām bhaktagītāṭīkābhiḥ
Dativebhaktagītāṭīkāyai bhaktagītāṭīkābhyām bhaktagītāṭīkābhyaḥ
Ablativebhaktagītāṭīkāyāḥ bhaktagītāṭīkābhyām bhaktagītāṭīkābhyaḥ
Genitivebhaktagītāṭīkāyāḥ bhaktagītāṭīkayoḥ bhaktagītāṭīkānām
Locativebhaktagītāṭīkāyām bhaktagītāṭīkayoḥ bhaktagītāṭīkāsu

Adverb -bhaktagītāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria