Declension table of ?bhaktadveṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaktadveṣī | bhaktadveṣiṇau | bhaktadveṣiṇaḥ |
Vocative | bhaktadveṣin | bhaktadveṣiṇau | bhaktadveṣiṇaḥ |
Accusative | bhaktadveṣiṇam | bhaktadveṣiṇau | bhaktadveṣiṇaḥ |
Instrumental | bhaktadveṣiṇā | bhaktadveṣibhyām | bhaktadveṣibhiḥ |
Dative | bhaktadveṣiṇe | bhaktadveṣibhyām | bhaktadveṣibhyaḥ |
Ablative | bhaktadveṣiṇaḥ | bhaktadveṣibhyām | bhaktadveṣibhyaḥ |
Genitive | bhaktadveṣiṇaḥ | bhaktadveṣiṇoḥ | bhaktadveṣiṇām |
Locative | bhaktadveṣiṇi | bhaktadveṣiṇoḥ | bhaktadveṣiṣu |