Declension table of ?bhaktadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhaktadveṣiṇī bhaktadveṣiṇyau bhaktadveṣiṇyaḥ
Vocativebhaktadveṣiṇi bhaktadveṣiṇyau bhaktadveṣiṇyaḥ
Accusativebhaktadveṣiṇīm bhaktadveṣiṇyau bhaktadveṣiṇīḥ
Instrumentalbhaktadveṣiṇyā bhaktadveṣiṇībhyām bhaktadveṣiṇībhiḥ
Dativebhaktadveṣiṇyai bhaktadveṣiṇībhyām bhaktadveṣiṇībhyaḥ
Ablativebhaktadveṣiṇyāḥ bhaktadveṣiṇībhyām bhaktadveṣiṇībhyaḥ
Genitivebhaktadveṣiṇyāḥ bhaktadveṣiṇyoḥ bhaktadveṣiṇīnām
Locativebhaktadveṣiṇyām bhaktadveṣiṇyoḥ bhaktadveṣiṇīṣu

Compound bhaktadveṣiṇi - bhaktadveṣiṇī -

Adverb -bhaktadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria