Declension table of ?bhaktadāyinī

Deva

FeminineSingularDualPlural
Nominativebhaktadāyinī bhaktadāyinyau bhaktadāyinyaḥ
Vocativebhaktadāyini bhaktadāyinyau bhaktadāyinyaḥ
Accusativebhaktadāyinīm bhaktadāyinyau bhaktadāyinīḥ
Instrumentalbhaktadāyinyā bhaktadāyinībhyām bhaktadāyinībhiḥ
Dativebhaktadāyinyai bhaktadāyinībhyām bhaktadāyinībhyaḥ
Ablativebhaktadāyinyāḥ bhaktadāyinībhyām bhaktadāyinībhyaḥ
Genitivebhaktadāyinyāḥ bhaktadāyinyoḥ bhaktadāyinīnām
Locativebhaktadāyinyām bhaktadāyinyoḥ bhaktadāyinīṣu

Compound bhaktadāyini - bhaktadāyinī -

Adverb -bhaktadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria