Declension table of ?bhaktadāyakā

Deva

FeminineSingularDualPlural
Nominativebhaktadāyakā bhaktadāyake bhaktadāyakāḥ
Vocativebhaktadāyake bhaktadāyake bhaktadāyakāḥ
Accusativebhaktadāyakām bhaktadāyake bhaktadāyakāḥ
Instrumentalbhaktadāyakayā bhaktadāyakābhyām bhaktadāyakābhiḥ
Dativebhaktadāyakāyai bhaktadāyakābhyām bhaktadāyakābhyaḥ
Ablativebhaktadāyakāyāḥ bhaktadāyakābhyām bhaktadāyakābhyaḥ
Genitivebhaktadāyakāyāḥ bhaktadāyakayoḥ bhaktadāyakānām
Locativebhaktadāyakāyām bhaktadāyakayoḥ bhaktadāyakāsu

Adverb -bhaktadāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria