Declension table of ?bhaktadāyaka

Deva

MasculineSingularDualPlural
Nominativebhaktadāyakaḥ bhaktadāyakau bhaktadāyakāḥ
Vocativebhaktadāyaka bhaktadāyakau bhaktadāyakāḥ
Accusativebhaktadāyakam bhaktadāyakau bhaktadāyakān
Instrumentalbhaktadāyakena bhaktadāyakābhyām bhaktadāyakaiḥ bhaktadāyakebhiḥ
Dativebhaktadāyakāya bhaktadāyakābhyām bhaktadāyakebhyaḥ
Ablativebhaktadāyakāt bhaktadāyakābhyām bhaktadāyakebhyaḥ
Genitivebhaktadāyakasya bhaktadāyakayoḥ bhaktadāyakānām
Locativebhaktadāyake bhaktadāyakayoḥ bhaktadāyakeṣu

Compound bhaktadāyaka -

Adverb -bhaktadāyakam -bhaktadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria