Declension table of ?bhaktadātṛ

Deva

NeuterSingularDualPlural
Nominativebhaktadātṛ bhaktadātṛṇī bhaktadātṝṇi
Vocativebhaktadātṛ bhaktadātṛṇī bhaktadātṝṇi
Accusativebhaktadātṛ bhaktadātṛṇī bhaktadātṝṇi
Instrumentalbhaktadātṛṇā bhaktadātṛbhyām bhaktadātṛbhiḥ
Dativebhaktadātṛṇe bhaktadātṛbhyām bhaktadātṛbhyaḥ
Ablativebhaktadātṛṇaḥ bhaktadātṛbhyām bhaktadātṛbhyaḥ
Genitivebhaktadātṛṇaḥ bhaktadātṛṇoḥ bhaktadātṝṇām
Locativebhaktadātṛṇi bhaktadātṛṇoḥ bhaktadātṛṣu

Compound bhaktadātṛ -

Adverb -bhaktadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria