Declension table of ?bhaktadā

Deva

FeminineSingularDualPlural
Nominativebhaktadā bhaktade bhaktadāḥ
Vocativebhaktade bhaktade bhaktadāḥ
Accusativebhaktadām bhaktade bhaktadāḥ
Instrumentalbhaktadayā bhaktadābhyām bhaktadābhiḥ
Dativebhaktadāyai bhaktadābhyām bhaktadābhyaḥ
Ablativebhaktadāyāḥ bhaktadābhyām bhaktadābhyaḥ
Genitivebhaktadāyāḥ bhaktadayoḥ bhaktadānām
Locativebhaktadāyām bhaktadayoḥ bhaktadāsu

Adverb -bhaktadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria