Declension table of ?bhaktacchanda

Deva

MasculineSingularDualPlural
Nominativebhaktacchandaḥ bhaktacchandau bhaktacchandāḥ
Vocativebhaktacchanda bhaktacchandau bhaktacchandāḥ
Accusativebhaktacchandam bhaktacchandau bhaktacchandān
Instrumentalbhaktacchandena bhaktacchandābhyām bhaktacchandaiḥ bhaktacchandebhiḥ
Dativebhaktacchandāya bhaktacchandābhyām bhaktacchandebhyaḥ
Ablativebhaktacchandāt bhaktacchandābhyām bhaktacchandebhyaḥ
Genitivebhaktacchandasya bhaktacchandayoḥ bhaktacchandānām
Locativebhaktacchande bhaktacchandayoḥ bhaktacchandeṣu

Compound bhaktacchanda -

Adverb -bhaktacchandam -bhaktacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria