Declension table of ?bhaktāmṛta

Deva

NeuterSingularDualPlural
Nominativebhaktāmṛtam bhaktāmṛte bhaktāmṛtāni
Vocativebhaktāmṛta bhaktāmṛte bhaktāmṛtāni
Accusativebhaktāmṛtam bhaktāmṛte bhaktāmṛtāni
Instrumentalbhaktāmṛtena bhaktāmṛtābhyām bhaktāmṛtaiḥ
Dativebhaktāmṛtāya bhaktāmṛtābhyām bhaktāmṛtebhyaḥ
Ablativebhaktāmṛtāt bhaktāmṛtābhyām bhaktāmṛtebhyaḥ
Genitivebhaktāmṛtasya bhaktāmṛtayoḥ bhaktāmṛtānām
Locativebhaktāmṛte bhaktāmṛtayoḥ bhaktāmṛteṣu

Compound bhaktāmṛta -

Adverb -bhaktāmṛtam -bhaktāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria