Declension table of ?bhaktābhilāṣa

Deva

MasculineSingularDualPlural
Nominativebhaktābhilāṣaḥ bhaktābhilāṣau bhaktābhilāṣāḥ
Vocativebhaktābhilāṣa bhaktābhilāṣau bhaktābhilāṣāḥ
Accusativebhaktābhilāṣam bhaktābhilāṣau bhaktābhilāṣān
Instrumentalbhaktābhilāṣeṇa bhaktābhilāṣābhyām bhaktābhilāṣaiḥ bhaktābhilāṣebhiḥ
Dativebhaktābhilāṣāya bhaktābhilāṣābhyām bhaktābhilāṣebhyaḥ
Ablativebhaktābhilāṣāt bhaktābhilāṣābhyām bhaktābhilāṣebhyaḥ
Genitivebhaktābhilāṣasya bhaktābhilāṣayoḥ bhaktābhilāṣāṇām
Locativebhaktābhilāṣe bhaktābhilāṣayoḥ bhaktābhilāṣeṣu

Compound bhaktābhilāṣa -

Adverb -bhaktābhilāṣam -bhaktābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria