Declension table of ?bhakṣyamālyāpaṇa

Deva

MasculineSingularDualPlural
Nominativebhakṣyamālyāpaṇaḥ bhakṣyamālyāpaṇau bhakṣyamālyāpaṇāḥ
Vocativebhakṣyamālyāpaṇa bhakṣyamālyāpaṇau bhakṣyamālyāpaṇāḥ
Accusativebhakṣyamālyāpaṇam bhakṣyamālyāpaṇau bhakṣyamālyāpaṇān
Instrumentalbhakṣyamālyāpaṇena bhakṣyamālyāpaṇābhyām bhakṣyamālyāpaṇaiḥ bhakṣyamālyāpaṇebhiḥ
Dativebhakṣyamālyāpaṇāya bhakṣyamālyāpaṇābhyām bhakṣyamālyāpaṇebhyaḥ
Ablativebhakṣyamālyāpaṇāt bhakṣyamālyāpaṇābhyām bhakṣyamālyāpaṇebhyaḥ
Genitivebhakṣyamālyāpaṇasya bhakṣyamālyāpaṇayoḥ bhakṣyamālyāpaṇānām
Locativebhakṣyamālyāpaṇe bhakṣyamālyāpaṇayoḥ bhakṣyamālyāpaṇeṣu

Compound bhakṣyamālyāpaṇa -

Adverb -bhakṣyamālyāpaṇam -bhakṣyamālyāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria