Declension table of ?bhakṣyakāraka

Deva

MasculineSingularDualPlural
Nominativebhakṣyakārakaḥ bhakṣyakārakau bhakṣyakārakāḥ
Vocativebhakṣyakāraka bhakṣyakārakau bhakṣyakārakāḥ
Accusativebhakṣyakārakam bhakṣyakārakau bhakṣyakārakān
Instrumentalbhakṣyakārakeṇa bhakṣyakārakābhyām bhakṣyakārakaiḥ bhakṣyakārakebhiḥ
Dativebhakṣyakārakāya bhakṣyakārakābhyām bhakṣyakārakebhyaḥ
Ablativebhakṣyakārakāt bhakṣyakārakābhyām bhakṣyakārakebhyaḥ
Genitivebhakṣyakārakasya bhakṣyakārakayoḥ bhakṣyakārakāṇām
Locativebhakṣyakārake bhakṣyakārakayoḥ bhakṣyakārakeṣu

Compound bhakṣyakāraka -

Adverb -bhakṣyakārakam -bhakṣyakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria