Declension table of ?bhakṣyabīja

Deva

MasculineSingularDualPlural
Nominativebhakṣyabījaḥ bhakṣyabījau bhakṣyabījāḥ
Vocativebhakṣyabīja bhakṣyabījau bhakṣyabījāḥ
Accusativebhakṣyabījam bhakṣyabījau bhakṣyabījān
Instrumentalbhakṣyabījena bhakṣyabījābhyām bhakṣyabījaiḥ bhakṣyabījebhiḥ
Dativebhakṣyabījāya bhakṣyabījābhyām bhakṣyabījebhyaḥ
Ablativebhakṣyabījāt bhakṣyabījābhyām bhakṣyabījebhyaḥ
Genitivebhakṣyabījasya bhakṣyabījayoḥ bhakṣyabījānām
Locativebhakṣyabīje bhakṣyabījayoḥ bhakṣyabījeṣu

Compound bhakṣyabīja -

Adverb -bhakṣyabījam -bhakṣyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria