Declension table of ?bhakṣyabhojyavihāravat

Deva

MasculineSingularDualPlural
Nominativebhakṣyabhojyavihāravān bhakṣyabhojyavihāravantau bhakṣyabhojyavihāravantaḥ
Vocativebhakṣyabhojyavihāravan bhakṣyabhojyavihāravantau bhakṣyabhojyavihāravantaḥ
Accusativebhakṣyabhojyavihāravantam bhakṣyabhojyavihāravantau bhakṣyabhojyavihāravataḥ
Instrumentalbhakṣyabhojyavihāravatā bhakṣyabhojyavihāravadbhyām bhakṣyabhojyavihāravadbhiḥ
Dativebhakṣyabhojyavihāravate bhakṣyabhojyavihāravadbhyām bhakṣyabhojyavihāravadbhyaḥ
Ablativebhakṣyabhojyavihāravataḥ bhakṣyabhojyavihāravadbhyām bhakṣyabhojyavihāravadbhyaḥ
Genitivebhakṣyabhojyavihāravataḥ bhakṣyabhojyavihāravatoḥ bhakṣyabhojyavihāravatām
Locativebhakṣyabhojyavihāravati bhakṣyabhojyavihāravatoḥ bhakṣyabhojyavihāravatsu

Compound bhakṣyabhojyavihāravat -

Adverb -bhakṣyabhojyavihāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria