Declension table of ?bhakṣyabhojyamayīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhakṣyabhojyamayī | bhakṣyabhojyamayyau | bhakṣyabhojyamayyaḥ |
Vocative | bhakṣyabhojyamayi | bhakṣyabhojyamayyau | bhakṣyabhojyamayyaḥ |
Accusative | bhakṣyabhojyamayīm | bhakṣyabhojyamayyau | bhakṣyabhojyamayīḥ |
Instrumental | bhakṣyabhojyamayyā | bhakṣyabhojyamayībhyām | bhakṣyabhojyamayībhiḥ |
Dative | bhakṣyabhojyamayyai | bhakṣyabhojyamayībhyām | bhakṣyabhojyamayībhyaḥ |
Ablative | bhakṣyabhojyamayyāḥ | bhakṣyabhojyamayībhyām | bhakṣyabhojyamayībhyaḥ |
Genitive | bhakṣyabhojyamayyāḥ | bhakṣyabhojyamayyoḥ | bhakṣyabhojyamayīnām |
Locative | bhakṣyabhojyamayyām | bhakṣyabhojyamayyoḥ | bhakṣyabhojyamayīṣu |