Declension table of ?bhakṣyabhojyamaya

Deva

NeuterSingularDualPlural
Nominativebhakṣyabhojyamayam bhakṣyabhojyamaye bhakṣyabhojyamayāni
Vocativebhakṣyabhojyamaya bhakṣyabhojyamaye bhakṣyabhojyamayāni
Accusativebhakṣyabhojyamayam bhakṣyabhojyamaye bhakṣyabhojyamayāni
Instrumentalbhakṣyabhojyamayena bhakṣyabhojyamayābhyām bhakṣyabhojyamayaiḥ
Dativebhakṣyabhojyamayāya bhakṣyabhojyamayābhyām bhakṣyabhojyamayebhyaḥ
Ablativebhakṣyabhojyamayāt bhakṣyabhojyamayābhyām bhakṣyabhojyamayebhyaḥ
Genitivebhakṣyabhojyamayasya bhakṣyabhojyamayayoḥ bhakṣyabhojyamayānām
Locativebhakṣyabhojyamaye bhakṣyabhojyamayayoḥ bhakṣyabhojyamayeṣu

Compound bhakṣyabhojyamaya -

Adverb -bhakṣyabhojyamayam -bhakṣyabhojyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria