Declension table of ?bhakṣyabhojyamaya

Deva

MasculineSingularDualPlural
Nominativebhakṣyabhojyamayaḥ bhakṣyabhojyamayau bhakṣyabhojyamayāḥ
Vocativebhakṣyabhojyamaya bhakṣyabhojyamayau bhakṣyabhojyamayāḥ
Accusativebhakṣyabhojyamayam bhakṣyabhojyamayau bhakṣyabhojyamayān
Instrumentalbhakṣyabhojyamayena bhakṣyabhojyamayābhyām bhakṣyabhojyamayaiḥ bhakṣyabhojyamayebhiḥ
Dativebhakṣyabhojyamayāya bhakṣyabhojyamayābhyām bhakṣyabhojyamayebhyaḥ
Ablativebhakṣyabhojyamayāt bhakṣyabhojyamayābhyām bhakṣyabhojyamayebhyaḥ
Genitivebhakṣyabhojyamayasya bhakṣyabhojyamayayoḥ bhakṣyabhojyamayānām
Locativebhakṣyabhojyamaye bhakṣyabhojyamayayoḥ bhakṣyabhojyamayeṣu

Compound bhakṣyabhojyamaya -

Adverb -bhakṣyabhojyamayam -bhakṣyabhojyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria