Declension table of ?bhakṣivanā

Deva

FeminineSingularDualPlural
Nominativebhakṣivanā bhakṣivane bhakṣivanāḥ
Vocativebhakṣivane bhakṣivane bhakṣivanāḥ
Accusativebhakṣivanām bhakṣivane bhakṣivanāḥ
Instrumentalbhakṣivanayā bhakṣivanābhyām bhakṣivanābhiḥ
Dativebhakṣivanāyai bhakṣivanābhyām bhakṣivanābhyaḥ
Ablativebhakṣivanāyāḥ bhakṣivanābhyām bhakṣivanābhyaḥ
Genitivebhakṣivanāyāḥ bhakṣivanayoḥ bhakṣivanānām
Locativebhakṣivanāyām bhakṣivanayoḥ bhakṣivanāsu

Adverb -bhakṣivanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria