Declension table of ?bhakṣitva

Deva

NeuterSingularDualPlural
Nominativebhakṣitvam bhakṣitve bhakṣitvāni
Vocativebhakṣitva bhakṣitve bhakṣitvāni
Accusativebhakṣitvam bhakṣitve bhakṣitvāni
Instrumentalbhakṣitvena bhakṣitvābhyām bhakṣitvaiḥ
Dativebhakṣitvāya bhakṣitvābhyām bhakṣitvebhyaḥ
Ablativebhakṣitvāt bhakṣitvābhyām bhakṣitvebhyaḥ
Genitivebhakṣitvasya bhakṣitvayoḥ bhakṣitvānām
Locativebhakṣitve bhakṣitvayoḥ bhakṣitveṣu

Compound bhakṣitva -

Adverb -bhakṣitvam -bhakṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria