Declension table of ?bhakṣitṛ

Deva

MasculineSingularDualPlural
Nominativebhakṣitā bhakṣitārau bhakṣitāraḥ
Vocativebhakṣitaḥ bhakṣitārau bhakṣitāraḥ
Accusativebhakṣitāram bhakṣitārau bhakṣitṝn
Instrumentalbhakṣitrā bhakṣitṛbhyām bhakṣitṛbhiḥ
Dativebhakṣitre bhakṣitṛbhyām bhakṣitṛbhyaḥ
Ablativebhakṣituḥ bhakṣitṛbhyām bhakṣitṛbhyaḥ
Genitivebhakṣituḥ bhakṣitroḥ bhakṣitṝṇām
Locativebhakṣitari bhakṣitroḥ bhakṣitṛṣu

Compound bhakṣitṛ -

Adverb -bhakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria