Declension table of bhakṣin

Deva

MasculineSingularDualPlural
Nominativebhakṣī bhakṣiṇau bhakṣiṇaḥ
Vocativebhakṣin bhakṣiṇau bhakṣiṇaḥ
Accusativebhakṣiṇam bhakṣiṇau bhakṣiṇaḥ
Instrumentalbhakṣiṇā bhakṣibhyām bhakṣibhiḥ
Dativebhakṣiṇe bhakṣibhyām bhakṣibhyaḥ
Ablativebhakṣiṇaḥ bhakṣibhyām bhakṣibhyaḥ
Genitivebhakṣiṇaḥ bhakṣiṇoḥ bhakṣiṇām
Locativebhakṣiṇi bhakṣiṇoḥ bhakṣiṣu

Compound bhakṣi -

Adverb -bhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria