Declension table of bhakṣikā

Deva

FeminineSingularDualPlural
Nominativebhakṣikā bhakṣike bhakṣikāḥ
Vocativebhakṣike bhakṣike bhakṣikāḥ
Accusativebhakṣikām bhakṣike bhakṣikāḥ
Instrumentalbhakṣikayā bhakṣikābhyām bhakṣikābhiḥ
Dativebhakṣikāyai bhakṣikābhyām bhakṣikābhyaḥ
Ablativebhakṣikāyāḥ bhakṣikābhyām bhakṣikābhyaḥ
Genitivebhakṣikāyāḥ bhakṣikayoḥ bhakṣikāṇām
Locativebhakṣikāyām bhakṣikayoḥ bhakṣikāsu

Adverb -bhakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria