Declension table of ?bhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhakṣiṇī bhakṣiṇyau bhakṣiṇyaḥ
Vocativebhakṣiṇi bhakṣiṇyau bhakṣiṇyaḥ
Accusativebhakṣiṇīm bhakṣiṇyau bhakṣiṇīḥ
Instrumentalbhakṣiṇyā bhakṣiṇībhyām bhakṣiṇībhiḥ
Dativebhakṣiṇyai bhakṣiṇībhyām bhakṣiṇībhyaḥ
Ablativebhakṣiṇyāḥ bhakṣiṇībhyām bhakṣiṇībhyaḥ
Genitivebhakṣiṇyāḥ bhakṣiṇyoḥ bhakṣiṇīnām
Locativebhakṣiṇyām bhakṣiṇyoḥ bhakṣiṇīṣu

Compound bhakṣiṇi - bhakṣiṇī -

Adverb -bhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria